
वन्दे मातरम् Lyrics in Hindi
वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम्
शस्य श्यामलां मातरं
शुभ्र ज्योत्स्न पुलकित यामिनीम
फुल्ल कुसुमित द्रुमदलशोभिनीम्
सुहासिनीं सुमधुर भाषिणीम्
सुखदां वरदां मातरम् .. वन्दे मातरम्
Read Full Lyrics @ lyricsuser.com
Pages: 1 2